Buddhist Texts

♦ To conclude on Mūlamadhyamakakārika VIII, 4: philosophical notes

In a previous post I have taken into consideration Nāgārjuna’s Mūlamadhyamakakārikā VIII, 4 in its Sanskrit and Tibetan versions. The Sanskrit texts runs thus: hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate | tadabhāve kriyā kartā karaṇaṃ ca na vidyate || That is: If there is no cause, both effect and cause are not found;… Continue reading ♦ To conclude on Mūlamadhyamakakārika VIII, 4: philosophical notes